0854 18.P0164 胎藏梵字真言 (2卷)〖失译〗

2018-9-25 11:33 1386 0
简介
0854 18.P0164 胎藏梵字真言 (2卷)〖失译〗 大正藏第 18 册 No. 0854 胎藏梵字真言  No. 854  胎藏梵字真言上卷  洒净真言。  na maḥ sa ma nta bu ddhā nāṃ a pra ti sa me ga ga ...

0854 18.P0164 胎藏梵字真言 (2卷)〖失译〗

大正藏第 18 册 No. 0854 胎藏梵字真言

  No. 854

  胎藏梵字真言上卷

  洒净真言。

  na maḥ sa ma nta bu ddhā nāṃ a pra ti sa me ga ga na sa me sa ma ntā nu ga te pra kṛ ti vi śu ddhe dha rma dhā tu vi śo dha ni svā hā

  持地真言曰。

  na maḥ sa ma nta bu ddhā nāṃ sa rva ta thā ga tā dhi ṣṭā nā dhi ṣṭi te a ca le vi ma le sma ra ṇe pra kṛ ti pa ri śu ddhe svā hā

  持香水真言曰(押纸。已下经二具缘品)。

  na maḥ sa ma nta bu ddhā nāṃ a gna ye svā hā

  略奉持护摩真言曰。

  na maḥ sa ma nta bu ddhā nāṃ aḥ ma hā śā nti ga ta śā nti ka ra pra śa ma dha rma ni rjja ta a bhā va svā hā va dha rsa sa □nā prā pta svā hā

  大力大护明妃真言曰。

  na maḥ sa rva ta thā ga te bhyo sa rva bha ya vi ga te bhyaḥ vi śva mu khe bhyaḥ sa rva thā haṃ khaṃ ra kṣa ma hā va le sa rva ta thā ga ta pu rye ni jja te hūṃ hūṃ trā ṭ trā ṭ a pra ni ha te svā hā

  入佛三昧耶真言曰。

  na maḥ sa ma nta bu ddhā nāṃ a sa me tri sa me sa ma ye svā hā

  法界生真言曰。

  na maḥ sa ma nta bu ddhā nāṃ dha rma dha tu svā hā va ko haṃ

  金刚萨埵真言曰。

  na maḥ sa ma nta va jra ṇāṃ va jra tma ko haṃ

  金刚铠真言曰。

  na maḥ sa ma nta va jra ṇaṃ va jra ka va ca hūṃ

  如来眼真言曰。

  na maḥ sa ma nta bu ddhā nāṃ ta thā ga tā ca kṣu rvya va lo ka ya svā hā

  涂香真言曰。

  na maḥ sa ma nta bu ddhā nāṃ vi śu ddha ga ndho dbha va svā hā

  华供养真言曰。

  na maḥ sa ma nta bu ddhā nāṃ ma hā mai trya bhyu dga te svā hā

  烧香真言曰。

  na maḥ sa ma nta bu ddhā nāṃ dha rma dha tva nu ga te svā hā

  饮食真言曰。

  na maḥ sa ma nta bu ddhā nāṃ a ra ra ka ra ra va li rda de ma hā va liḥ svā hā

  灯明真言曰。

  na maḥ sa ma nta bu ddhā nāṃ ta thā ga tā rci spha ra ṇa va bhā sa na ga ga nau dā rya svā hā

  阏伽真言曰。

  na maḥ sa ma nta bu ddhā nāṃ ga ga na sa mā sa ma svā hā

  如来顶相真言曰。

  na maḥ sa ma nta bu ddhā nāṃ ga ga nā na nta spha ra ṇa vi śu ddha dha rma ni jja te svā hā

  如来甲真言曰。

  na maḥ sa ma nta bu ddhā nāṃ pra ca ṇḍa va jra jvā la vi sphu ra hūṃ

  如来舌真言。

  na maḥ sa ma nta bu ddhā nāṃ ma hā ma hā ta thā ga tā ji hva sa tya dha rma pra ti ṣṭi ta svā hā

  如来圆光真言曰。

  na maḥ sa ma nta bu ddhā nāṃ jvā lā mā li ni ta thā ga tā rci svā hā

  无碍力真言曰(押纸云。已下第二卷普通真言藏品)。

  na maḥ sa ma nta bu ddhā nāṃ sa ma tā nu ga ta va ra ja dha rma ni rja ta ma hā ma ha svā hā

  弥勒菩萨真言曰。

  na maḥ sa ma nta bu ddhā nāṃ a ji taṃ ja ye sa rva sa tvā śa yā nu ga ta svā hā

  虚空藏真言曰。

  na maḥ sa ma nta bu ddhā nāṃ a kā śa sa ma tā nu ga tā vi ci trāṃ ba ra dha ra svā hā

  除盖障真言曰。

  na maḥ sa ma nta bu ddhā nāṃ aḥ sa tva hi tā bhyu dga ta traṃ traṃ raṃ raṃ svā hā

  观自在真言曰。

  na maḥ sa ma nta bu ddhā nāṃ sa rva ta thā ga tā va lo ki ta ka rū ṇa ma ya ra ra ra hūṃ jaḥ svā hā

  得大势至真言曰。

  na maḥ sa ma nta bu ddhā nāṃ ja ja saḥ svā hā

  多罗尊真言曰。

  na maḥ sa ma nta bu ddhā nāṃ ka rū ṇe dbha ve tā re tā ri ṇi svā hā

  毗俱胝真言曰。

  na maḥ sa ma nta bu ddhā nāṃ sa rva bha ya trā □□hūṃ spha ṭ ya svā hā

  白处尊真言曰。

  na maḥ sa ma nta bu ddhā nāṃ ta thā ga ta vi ṣa ya saṃ bha ve pa dma mā li ni svā hā

  何耶揭嘌嚩真言曰。

  na maḥ sa ma nta bu ddhā nāṃ hūṃ khā da ḍhaṃ jaṃ spha ṭ ya svā hā

  地藏菩萨真言曰。

  na maḥ sa ma nta bu ddhā nāṃ ha ha ha su ta nu svā hā

  文殊师利真言曰。

  na maḥ sa ma nta bu ddhā nāṃ he he ku mā ra ka vi mu kti pa tha svi ta sma ra pra ti jñāṃ svā hā

  金刚手真言曰。

  na maḥ sa ma nta va jra ṇaṃ ca ṇḍa ma hā ro ṣa ṇa hūṃ

  忙莽计真言曰。

  na maḥ sa ma nta va jra ṇaṃ tri ṭa tri ṭa ja yaṃ ti svā hā

  金刚锁真言曰。

  na maḥ sa ma nta va jra ṇaṃ hūṃ ba ndha ba ndha ya mo ṭa mo ṭa ya va jre dbha ve sa rva ttrā pra ti ha te svā hā

  金刚月靥真言曰。

  na maḥ sa ma nta va jra ṇaṃ hrīṃ hūṃ pha ṭa svā hā

  金刚针真言曰。

  na maḥ sa ma nta va jra ṇaṃ sa rva dha rmma ni ve dha ni va jra su ci va ra de svā hā

  一切持金刚真言曰。

  na maḥ sa ma nta va jra ṇaṃ hūṃ hūṃ hūṃ pha ṭ pha ṭ jaṃ jaṃ svā hā

  一切奉教真言曰。

  na maḥ sa ma nta va jra ṇaṃ he he hiṃ ci rā ya si gṛ hṇa gṛ hṇa khā da khā da pa ri pū ra ya sa rva kiṃ ka rā ṇaṃ svā pra ti jñā svā hā

  释迦牟尼真言曰。

  na maḥ sa ma nta bu ddhā nāṃ sa rva kle śa ni sa □na sa rva dha rmma va śi rā pra pta ga ga na sa mā sa ma svā hā

  毫相真言曰。

  na maḥ sa ma nta bu ddhā nāṃ va rā de va ra prā pte hūṃ

  一切诸佛顶真言曰。

  na maḥ sa ma nta bu ddhā nāṃ vaṃ vaṃ vaṃ hūṃ hūṃ pha ṭ svā hā

  无能胜真言曰。

  na maḥ sa ma nta bu ddhā nāṃ dhriṃ dhriṃ riṃ riṃ jiṃ jiṃ svā hā

  无能胜妃真言曰。

  na maḥ sa ma nta bu ddhā nāṃ a pā rā ji te ja yaṃ ti ta ḍi te svā hā

  地神真言曰。

  na maḥ sa ma nta bu ddhā nāṃ pṛ thi vyai svā hā

  毗纽天真言曰。

  na maḥ sa ma nta bu ddhā nāṃ vi ṣṇa ve svā hā

  伊舍那天真言曰。

  na maḥ sa ma nta bu ddhā nāṃ rū dra yā svā hā

  风神真言曰。

  na maḥ sa ma nta bu ddhā nāṃ vā ya ve svā hā

  六美音天。

  na maḥ sa ma nta bu ddhā nāṃ su ra svā tyai svā hā

  罗刹主真言曰。

  na maḥ sa ma nta bu ddhā nāṃ rā kṣa sā dhi pa ta ye svā hā

  四阎魔真言曰。

  na maḥ sa ma nta bu ddhā nāṃ vai va sva tā ya svā hā

  三死王真言曰。

  na maḥ sa ma nta bu ddhā nāṃ mṛ tya ve svā hā

  黑夜神真言曰。

  na maḥ sa ma nta bu ddhā nāṃ kā la rā ttrī ye svā hā

  七母等真言曰。

  na maḥ sa ma nta bu ddhā nāṃ ma tṛ bhyaḥ svā hā

  释提桓因真言曰。

  na maḥ sa ma nta bu ddhā nāṃ śa kra ya svā hā

  嚩噜拏龙真言曰。

  na maḥ sa ma nta bu ddhā nāṃ a māṃ pa ta ye svā hā

  五梵天真言曰。

  na maḥ sa ma nta bu ddhā nāṃ pra ja pa ta ye

  日天真言曰。

  na maḥ sa ma nta bu ddhā nāṃ a di tyā ya svā hā

  月天真言。

  na maḥ sa ma nta bu ddhā nāṃ ca ndrā ya svā hā

  十诸龙真言。

  na maḥ sa ma nta bu ddhā nāṃ me gha śa nī ye svā hā

  难陀跋难陀真言曰。

  na maḥ sa ma nta bu ddhā nāṃ na nde pa na nda ya svā hā

  虚空眼明妃真言曰。

  na maḥ sa ma nta bu ddhā nāṃ ga ga na va ra la kṣa ṇe ga ga na sa ma ya sa rva to dga tā bhi sā ra saṃ bha ve jvā la nā mo ghā nāṃ svā hā

  不动主真言曰。

  na maḥ sa ma nta va jra ṇaṃ ca ḍo ma hā ro ṣa ṇa

  spha ṭ ya hūṃ ttra ka hāṃ māṃ

  降三世真言曰。

  na maḥ sa ma nta va jra ṇaṃ ha ha ha vi sma ye sa rva ta thā ga tā vi ṣa ya saṃ bha va ttrai lo kya vi ja ya hūṃ jaḥ svā hā

  声闻真言曰。

  na maḥ sa ma nta bu ddhā nāṃ ke tu pra tya ya vi ga ta ka rma ni rja ta hūṃ

  缘觉真言曰。

  na maḥ sa ma nta bu ddhā nāṃ vaḥ

  普一切诸佛菩萨心真言曰。

  na maḥ sa ma nta bu ddhā nāṃ sa rva bu ddhā bo dhi sa tva hṛ da yaṃ nyā ve śa niṃ na maḥ sa rva vi de svā hā

  普世明妃真言曰。

  na maḥ sa ma nta bu ddhā nāṃ lo kā lo kā ka rā ya sa rva de va nā ga ya kṣa ga ndha rvā a su ra ga rū ḍa kiṃ da ra ma hā ra gā di hṛ da yā nyā ka rṣa ya vi ci tra ga ti svā hā

  一切诸佛真言曰。

  na maḥ sa ma nta bu ddhā nāṃ sa rva thā vi ma ti vi ki ra ṇā dha rma dhā tu ni rja ta saṃ saṃ ha svā hā

  不可越守护门真言曰。

  na maḥ sa ma nta bu ddhā nāṃ ḍa rdha rṣa ma hā ro ṣa ṇa khā da ya sa rvāṃ ta thā ga tā jriṃ ku rū svā hā

  相向守护门真言曰。

  na maḥ sa ma nta bu ddhā nāṃ a bhi mu kha he ma hā pra ca ḍo a bhi mu khā gṛ hṇa kha da ya ki ci ra ya si sa ma ya ma nu sma ra svā hā

  大结界真言曰。

  na maḥ sa ma nta bu ddhā nāṃ sa rva ttra nu ga te va nva ya sī maṃ ma hā sa ma ya ni rja te sma ra ṇa a pra ti ha de dha ka dha ka ca ra ca ra va nva da śa ddi śaṃ sa rva ta thā ga tā ḍa jñā te pra va ra dha rma la ddha bi ja ye bha ga va ti bi ku rū bi ku le le li pu ri svā hā

  菩提心真言。

  bo dhi a

  菩提行真言。

  ca ryā ā

  成菩提真言曰。

  saṃ bo dhi aṃ

  涅槃真言曰。

  ni rvā ṇa aḥ

  降三世真言曰。

  na maḥ sa ma nta va jra ṇaṃ tra lo kya bi ja ya hāḥ

  不动尊真言曰。

  na maḥ sa ma nta va jra ṇaṃ

  无动尊真言曰。

  a ca la na thāḥ

  除盖障真言曰。

  sa rva nī va ra ṇa bi ṣkā bhī

  除盖障真言曰。

  na maḥ sa ma nta bu ddhā nāṃ aḥ

  观自在真言曰。

  a va lo ki te śva ra saḥ

  金刚手真言曰。

  va jra pā ṇi va jra ṇaṃ vaḥ

  文殊师利真言曰。

  muṃ ju śrī bu ddha nāṃ maṃ

  虚空眼真言曰。

  ga ga na lo ca nā gaṃ

  法界真言曰。

  dha rma dhā traḥ raṃ

  大勤勇真言。

  ma hā vī raḥ khaṃ

  水自在真言曰。

  ja lai śva rā jaṃ

  多罗尊真言曰。

  tā rā de vī taṃ

  毗俱胝真言曰。

  bhyaḥ bhṛ ku ṭī

  得大势至真言曰。

  saṃ ma hā svā ma prā ptaḥ

  白处尊真言曰。

  paṃ pa ḍe ra vā si nī

  何耶揭嘌嚩真言曰。

  haṃ ha ya grī vaḥ

  耶输陀罗真言曰。

  yaṃ ya śo dha rā

  宝手真言。

  saṃ ra tna pā ṇi

  光网真言曰。

  jaṃ ja li nī pra bha

  释迦牟尼真言曰。

  bhaḥ śa kya mu ni

  □佛顶真言曰。

  hūṃ hūṃ saṃ huṃ hūṃ ṭrūṃ u ṣṇī ṣa tra yaṃ

  白伞盖佛顶真言曰。

  laṃ si tā ta pa tra

  胜佛顶真言曰。

  śaṃ ja yo ṣṇī ṣa

  最胜佛顶真言曰。

  śī sī vi ja yo ṣṇī ṣa

  光聚佛顶真言。

  trīṃ te je rā śi

  除障佛顶真言。

  hraṃ vi ki ra ṇa paṃ co ṣṇī ṣa

  世明妃真言曰。

  taṃ haṃ paṃ haṃ yaṃ bi dyā rā ṣṇī lo ke

  无能胜真言曰。

  huṃ a pa rā ji rā

  地神真言曰。

  bi pṛ thi vī

  计设尼真言曰。

  ki li ke śi nī

  乌婆计设尼真言曰。

  di li u pa ke śi nī

  质多罗童子真言曰。

  mi li ci trā

  财惠童子真言曰。

  hi li va su ma ti

  除疑怪真言曰。

  ha sa nāṃ hau ku ha li naḥ

  施一切众生无畏真言曰。

  ra sa nāṃ sa rva sa tvā bha yaṃ da de

  除一切恶趣真言曰。

  □sa naṃ sa rva pā yā ja haḥ

  哀愍惠真言曰。

  □sa naṃ

  大慈生真言。

  ṭhaṃ ma hā mai trya bhyu dga ta

  大□缠真言曰。

  yaṃ ma hā ka rū ṇā pra ti ta

  除一切热恼真言曰。

  ī □rva dā ha pra śa mi na

  不可思议真言曰。

  ū a ci ntya ma ti da tta

  地藏旗真言曰。

  ha ha ha bi sa rva śā pa ri pū rā ka svā hā

  宝处真言曰。

  daṃ jaṃ ra tna ka ra

  宝手真言曰。

  ṣa ra tna pā ṇi

  持地真言曰。

  ṅaṃ dha ra ṇi nva ra ñaṃ

  宝印手真言曰。

  phaṃ ra tna mu drā ha sta

  坚固意真言曰。

  ṇāṃ dṛ ḍha dhyā śa ya

  虚空无垢真言曰。

  haṃ ga ga nā ma la

  虚空惠真言曰。

  riṃ ga ga na ma te

  清净惠真言曰。

  ga taṃ bi śu ddha ma te

  行□真言曰。

  dhi raṃ ri tra ma te

  □惠真言曰。

  □si ra bu ddhe

  □。

  □śrī ha vraṃ ki rā ṇā

  诸菩萨所说真言曰。

  kṣaḥ ḍa ta ra yaṃ kaṃ ya tho kta bo dhi sa tvā

  净居真言曰。

  na mo ra ma dha rma saṃ bha va bi bha va ka tha na saṃ saṃ sa te svā hā

  净居天真言曰。

  śu ddho va hā

  罗刹婆真言曰。

  kraṃ ke ri rā kṣa sa

  诸荼吉尼真言曰。

  hrīḥ haḥ ḍa ki nī nāṃ

  药叉女真言曰。

  ya kṣa bi dyā dha ri ya kṣi ṇī nāṃ

  诸毗舍遮真言曰。

  pi ci pi ci pi śā ci nī nāṃ

  诸部多罗真言曰。

  guṃ ī gu i maṃ saṃ te bhū tā nāṃ

  诸阿修罗真言曰。

  ra ṭaṃ ra ṭaṃ dhvaṃ taṃ mra a a pra

  诸摩睺啰伽真言曰。

  rā ga ra laṃ viṃ ra liṃ

  摩睺罗伽真言曰。

  ma ho ra ga

  诸紧那罗真言曰。

  ha kha sa naṃ bi ha sa naṃ ki nta ra ṇāṃ

  诸人真言曰。

  i cchā pa raṃ ma ḍo ma ye me sva hā ma nu ṣya ṇaṃ ṭha

  无所不至真言曰 已下第三卷(押纸云。已下第三卷悉地出现品)。

  na maḥ sa rva ta thā ga re bhyo bi śva mu khe bhyaḥ sa rva thā a ā aṃ aḥ

  □空藏明妃真言曰。

  na maḥ sa rva ta thā ga te bhyo vi śva mu khe bhyaḥ sa rva thā khaṃ u dga te spha ra hī maṃ ga ga na kaṃ svā hā

  满足一切金刚字句真言曰。

  na maḥ sa ma nta bu ddhā nāṃ aḥ bi ra hūṃ khaṃ

  无碍力明妃真言曰(押纸云。已下第三卷转字轮マタラ行品)。

  ta dya thā ga ga na sa me a pra ti sa me sa rva ta thā ga tā sa nta tṛ ga ga ga na sa ma  va ra la kṣa ṇe svā hā

  救世者真言曰。

  na maḥ sa ma nta bu ddhā nāṃ a

  无能害力明妃真言曰。

  na maḥ sa rva ta thā ga te bhyaḥ sa rva mu khe bhyaḥ a sa me pa ra me a ca le ga ga ne sma ra ṇe sa rva trā nu ga te svā hā

  置字句。

  na maḥ sa ma nta bu ddhā nāṃ maṃ

  已下第四卷。
大正藏第 18 册 No. 0854 胎藏梵字真言

  胎藏梵字真言下卷

  力三昧。

  na maḥ sa ma nta bu ddhā nāṃ a sa me tri sa me sa ma ye svā hā

  法界生。

  na maḥ sa ma nta bu ddhā nāṃ dha rma dha tu sva bha va ko haṃ

  法轮。

  na maḥ sa ma nta va jra ṇaṃ va jra tma ko haṃ

  大惠刀。

  na maḥ sa ma nta bu ddhā nāṃ ma hā kha dbha bi ra ja dha rma saṃ da rśa ka sa ha ja sa tkā ya da ṣṭi cche da ka ta thā ga tā bi mu kti ni rja ta bi rā ga dha rma ni rja ta hūṃ

  法螺。

  na maḥ sa ma nta bu ddhā nāṃ aṃ

  莲花。

  na maḥ sa ma nta bu ddhā nāṃ aḥ

  金刚大惠。

  na maḥ sa ma nta va jra ṇaṃ hūṃ

  如来顶。

  na maḥ sa ma nta bu ddhā nāṃ hūṃ hūṃ

  毫相。

  na maḥ sa ma nta bu ddhā nāṃ aḥ haṃ jaḥ

  大钵。

  na maḥ sa ma nta bu ddhā nāṃ bhaḥ

  施无畏。

  na maḥ sa ma nta bu ddhā nāṃ sa rva thā ji na ji na bha ya nā śa na svā hā

  与愿。

  na maḥ sa ma nta bu ddhā nāṃ va ra da va jra tma ka svā hā

  怖魔。

  na maḥ sa ma nta bu ddhā nāṃ ma hā va mi va ti da śa va lo dbha ve ma hā me trya bhya dga ta svā hā

  悲生愿。

  na maḥ sa ma nta bu ddhā nāṃ ga ga na va ta la kṣa ṇa ka ru ḍo ma ya ta thā ga ta ca kṣuḥ svā hā

  索。

  na maḥ sa ma nta bu ddhā nāṃ he he ma hā pā śa pra sa rau dā rya sa tva dha tu bi mo ha ka ta thā ga tā dhi mu kti ni rja ta svā hā

  钩。

  na maḥ sa ma nta bu ddhā nāṃ aḥ sa rva trā pra ti ha te ta thā ga tā ku śā bo dhi ca rya pa ri pū ra ka svā hā

  如来心。

  na maḥ sa ma nta bu ddhā nāṃ jñā no dbha va svā hā

  脐。

  na maḥ sa ma nta bu ddhā nāṃ a mṛ to dbha va svā hā

  腰。

  na maḥ sa ma nta bu ddhā nāṃ ta thā ga tā saṃ bha va svā hā

  藏。

  na maḥ sa rva ta thā ga te bhyaḥ raṃ raṃ raḥ raḥ svā hā

  大结界。

  na maḥ sa ma nta bu ddhā nāṃ le bu pu ri bi ku ri bi ku ri svā hā

  无堪忍大护。

  na maḥ sa rva ta thā ga te bhyaḥ sa rva bha ya bi ga te bhyaḥ bi śva mu khe bhyaḥ sa rva □ra kṣa maṃ hā va le sa rva ta thā ga tā pu rye ni rja te hūṃ hūṃ tra ṭ a pra ti ha te svā hā

  普光。

  na maḥ sa ma nta bu ddhā nāṃ jvā lā ma li ni ta thā ga tā rcṇi svā hā

  如来甲。

  na maḥ sa ma nta bu ddhā nāṃ pra ca ṇḍa va jra jvā la bi sphu ra hūṃ

  如来舌。

  na maḥ sa ma nta bu ddhā nāṃ ta thā ga tā ji hva sa tya dha rma pra ti ṣṭi ta svā hā

  如来语。

  ta thā ga ta va ktra na maḥ sa ma nta bu ddhā nāṃ ta thā ga tā ma hā va ktra bi śva ja na ma ho da ya svā hā

  如来牙。

  na maḥ sa ma nta bu ddhā nāṃ ta thā ga tā daṃ ṣṭra ra sā gra saṃ prā pa ka sa rva ta thā ga tā bi ṣa ya saṃ bha va svā hā

  如来辩说。

  pra ti saṃ bi mu dra na maḥ sa ma nta bu ddhā nāṃ a ci ntya dbhu ta rū pa va ksa sa ma nta pra pta bi śu ddhā sva ra svā hā

  如来十力。

  na maḥ sa ma nta bu ddhā nāṃ da śa va loṃ ga dha ra hūṃ saṃ jaṃ svā hā

  如来念处。

  smṛ tyu pa sva na na maḥ sa ma nta bu ddhā nāṃ ta thā ga ta smṛ ti sa tva hi tvā bhya dga ti ga ga na sa mā sa ma svā hā

  平等开悟。

  sa ma ntā bo dhī ni na maḥ sa ma nta bu ddhā nāṃ sa rva dha rma sa ma ntā prā pta ta thā ga to nu ga ta svā hā

  如来昧。

  na maḥ sa ma nta bu ddhā nāṃ sa ma ntā nu ga ta bi ra ja dha rma ni rja ta ma hā ma hā svā hā

  慈氏菩萨。

  na maḥ sa ma nta bu ddhā nāṃ a ji taṃ ja ya sa rva sa tvā śa ya nu ga ta svā hā

  虚空藏。

  na maḥ sa ma nta bu ddhā nāṃ ā kā śa sa ma tā nu ga ta bi ci trāṃ va ra dha ra svā hā

  除盖障。

  na maḥ sa ma nta bu ddhā nāṃ āḥ sa rva hi tā bhyu dga ta traṃ traṃ raṃ raṃ svā hā

  观自在。

  na maḥ sa ma nta bu ddhā nāṃ sa rva ta thā ga tā va lo ki ta ka ru ṇa ma ya ra ra ra hūṃ jaḥ svā hā

  得大势至。

  na maḥ sa ma nta bu ddhā nāṃ jaṃ jaṃ saḥ svā hā

  多罗菩萨。

  na maḥ sa ma nta bu ddhā nāṃ tā re tā ri ṇi ka ru ṇe dbha ve svā hā

  毗俱胝。

  na maḥ sa ma nta bu ddhā nāṃ sa rva bha ya trā sa ni hūṃ spha ṭ ya svā hā

  白处尊。

  na maḥ sa ma nta bu ddhā nāṃ ta thā ga ta bi ṣa ya sa bha ve pa dma mā li ni svā hā

  何耶[(萨-文+(立-一))/木]哩婆。

  na maḥ sa ma nta bu ddhā nāṃ hūṃ kha da ya ḍhaṃ ja spha ṭ ya svā hā

  地藏菩萨。

  na maḥ sa ma nta bu ddhā nāṃ ha ha ha su ta nu svā hā

  曼珠室哩。

  na maḥ sa ma nta bu ddhā nāṃ he he ku mā ra ka bi mu kti pa thā svi ta sma ra sma ra pra ti jñāṃ svā hā

  光网菩萨。

  na maḥ sa ma nta bu ddhā nāṃ he he ku mā ra mā ya ga ta sva hā bhā va svi ta svā hā

  无垢光。

  na maḥ sa ma nta bu ddhā nāṃ hā ku mā ra bi ci tra ga ti ku mā ra ma nu sma ra svā hā

  计设尼。

  na maḥ sa ma nta bu ddhā nāṃ he he ku mā ri ke da yā jñā nāṃ sma ra pra ti jñā svā hā

  乌波计始你。

  na maḥ sa ma nta bu ddhā nāṃ bhi nda ya jñā naṃ he ku mā ri ke svā hā

  地惠幢。

  va su ma tyā na maḥ sa ma nta bu ddhā nāṃ he sma ra jñā na ka tu svā hā

  请召童子。

  a ka rṣa ye na maḥ sa ma nta bu ddhā nāṃ a ka rṣa ya sa rva ku ru ā jñā ku mā □sya svā hā

  不思议童子。

  na maḥ sa ma nta bu ddhā nāṃ ā □ya nī ye svā hā

  大爱乐亦名除疑怪。

  ko ku ha li na maḥ sa ma nta bu ddhā nāṃ bi ma ti cche da ka svā hā

  施无畏。

  na maḥ sa ma nta bu ddhā nāṃ ā bha ya da da svā hā

  除恶趣。

  na maḥ sa ma nta bu ddhā nāṃ a bhyu ddha ra ṇi sa tvā dhā tuṃ svā hā

  救护惠。

  na maḥ sa ma nta bu ddhā nāṃ he ma hā ma ha sma ra pra ti jñāṃ svā hā

  大慈生。

  na maḥ sa ma nta bu ddhā nāṃ sva ce to dga ta svā hā

  悲施润。

  na maḥ sa ma nta bu ddhā nāṃ ka ru ṇḍe mre ḍi ta svā hā

  除一切热恼。

  na maḥ sa ma nta bu ddhā nāṃ he va ra da va ra prā pta svā hā

  不思议惠。

  na maḥ sa ma nta bu ddhā nāṃ sa rvā śā pa ri pū ra ka svā hā

  地藏旗。

  na maḥ sa ma nta bu ddhā nāṃ ha ha ha bi sma yo svā hā

  宝处。

  na maḥ sa ma nta bu ddhā nāṃ he ma hā ma ha svā hā

  宝手。

  na maḥ sa ma nta bu ddhā nāṃ ra ḍo □svā hā

  持地。

  na maḥ sa ma nta bu ddhā nāṃ dha ra ṇiṃ dha ra svā hā

  宝印手。

  na ra sa ma nta bu ddhā nāṃ ra tna ni ji ta svā hā

  坚固意。

  na maḥ sa ma nta bu ddhā nāṃ va jra saṃ bha va svā hā

  虚空无垢。

  na maḥ sa ma nta bu ddhā nāṃ ga ga nā nta go ca ra svā hā

  虚空惠。

  na maḥ sa ma nta bu ddhā nāṃ ca kra va rtti svā hā

  莲花印。

  ku va la ya svā hā mu drā pū rva tkiṃ ci di ṣa dvi ka si ta

  清净惠。

  na maḥ sa ma nta bu ddhā nāṃ dha rma saṃ bha va svā hā

  行惠。

  na maḥ sa ma nta bu ddhā nāṃ pa dma la ya svā hā

  同前。

  va jra sli ra bu ddheḥ pū rva va tma tra

  金刚手。

  na maḥ sa ma nta bu ddhā nāṃ va jra ka ra svā hā

  执金刚。

  na maḥ sa ma nta va jra ṇaṃ ca ṇḍa □hā ro ṣa □□

  金刚拳。

  na maḥ sa ma nta va jra ṇa spho ṭa ya va jra saṃ bha ve svā hā

  无能胜。

  na maḥ sa ma nta va jra ṇaṃ du rva rṣa ma hā ro ṣa ṇa kha da ya sa rvāṃ sta thā ga rā jñāṃ ku ru svā hā

  阿毗目佉。

  na maḥ sa ma nta va jra ṇaṃ he a bhi mu kha ma hā pra ca ṇḍa kha da ya kiṃ ca ra ya si sa ma ya ma nu sma ra svā hā

  释迦牟尼钵。

  na maḥ sa ma nta bu ddhā nāṃ sa rva klo śa ni sū da na sa rva dha rma va śi rā prā pta ga ga na sa mā sa ma svā hā

  一切佛顶。

  na maḥ sa ma nta bu ddho nāṃ vaṃ vaṃ hūṃ hūṃ hūṃ pha ṭ svā hā

  阿修罗。

  na maḥ sa ma nta bu ddhā nāṃ ga ra la yaṃ svā hā

  乾闼婆。

  na maḥ sa ma nta bu ddhā nāṃ bi śu ddhā svā ra ra va hi ni svā hā

  药叉。

  ya kṣa na maḥ sa ma nta ba ddhā nāṃ ya kṣe śva ra svā hā

  药叉女。

  ya kṣi ṇī ya kṣa bi dyā dha ri svā hā

  毗舍遮。

  bi śā cā nāṃ na maḥ sa ma nta bu ddhā nāṃ pi śā ca ga ni svā hā

  毗舍?。

  pi śā cī na maḥ sa ma nta bu ddhā nāṃ pi ci pi ci svā hā

  一切执曜。

  sa rva gra ha na maḥ sa ma nta bu ddhā nāṃ gra hai śva rya

  一切宿命。

  sa rva ma kṣa trā na maḥ sa ma nta bu ddhā nāṃ ma kṣa tra ni rjya da nī ye svā hā

  诸罗刹娑。

  na maḥ sa ma nta bu ddhā nāṃ rā kṣa sā dhi pa ra ye svā hā

  诸荼吉尼。

  nū ki nī na maḥ sa ma nta bu ddhā nāṃ hrī haḥ svā hā

  字轮 第五卷。

  na maḥ sa ma nta bu ddhā nāṃ a

  na maḥ sa ma nta bu ddhā nāṃ sa

  na maḥ sa ma nta va jra ṇaṃ va

  ka kha ga gha ca ccha ja rū

  ṭa ṭha nu ḍha ta thā da dha

  pa pha ba bha ya ra la va

  śa ṣa sa ha kṣa

  短呼皆上声此一转。

  na maḥ sa ma nta bu ddhā nāṃ ā

  na maḥ sa ma nta bu ddhā nāṃ

  na maḥ sa ma nta va jra ṇaṃ

  ka kha ga gha ca ccha ja jha

  ṭa ṭha nu ḍha ta thā da dha

  pa pha ba bha ya ra la va

  śa ṣa sa ha kṣa

  长呼也此去声右此一转。

  na maḥ sa ma nta bu ddhā nāṃ aṃ

  na maḥ sa ma nta bu ddhā nāṃ saṃ

  na maḥ sa ma nta bu ddhā nāṃ vaṃ

  kaṃ khaṃ gaṃ ghaṃ caṃ cchaṃ jaṃ jhaṃ

  ṭaṃ ṭhaṃ nuṃ phaṃ taṃ thaṃ daṃ dhaṃ

  paṃ phaṃ baṃ ḍhaṃ yaṃ raṃ laṃ vaṃ

  śaṃ ṣya saṃ haṃ kṣaṃ

  第一转皆带右此一转。

  na maḥ sa ma nta bu ddhā nāṃ aḥ

  na maḥ sa ma nta bu ddhā nāṃ saḥ

  na maḥ sa ma nta va jra ṇaṃ vaḥ

  kaḥ khaḥ gaḥ ghaḥ caḥ cchaḥ jaḥ jhaḥ

  ṭaḥ ṭhaḥ ḍaḥ bhaḥ taḥ thaḥ daḥ dhaḥ

  paḥ phaḥ baḥ bhaḥ yaḥ raḥ laḥ vaḥ

  śaḥ ṣaḥ saḥ haḥ kṣaḥ

  声呼皆入右一转。

  ī i u ū e ai o au

  ṭa jhe ṇa na ma ṭā ñā ṇā nā mā

  ṅaṃ jhe ṇaṃ naṃ maṃ ṭaḥ ñaḥ ṇaḥ naḥ maḥ

  大真言王。

  na maḥ sa ma nta bu ddhā nāṃ a sa mā pta dha rma dhā tu

  ga tiṃ ga tā nāṃ sa rva thā

  āṃ khaṃ aṃ aḥ

  saṃ saḥ haṃ haḥ raṃ raḥ vaṃ vaḥ svā hā

  hūṃ raṃ raḥ hra haḥ svā hā raṃ raḥ svā hā

  □□□生。

  na maḥ sa ma nta bu ddhā nāṃ raṃ raḥ svā hā

  金刚不坏。

  na maḥ sa ma nta bu ddhā nāṃ vaṃ vaḥ svā hā

  莲花藏。

  na maḥ sa ma nta bu ddhā nāṃ saṃ saḥ svā hā

  万德庄严。

  na maḥ sa ma nta bu ddhā nāṃ haṃ haḥ svā hā

  一切支分生。

  na maḥ sa ma nta bu ddhā nāṃ aṃ aḥ svā hā

  世尊陀罗尼。

  na maḥ sa ma nta bu ddhā nāṃ bu ddhā dhā ra ṇi dhā ra ya sa rvaṃ bha ga va ti ā kā ra va ti sa ma ye svā hā

  法住真言。

  na maḥ sa na nta bu ddhā nāṃ āḥ ve da vi de svā hā

  迅疾持真言。

  na maḥ sa ma nta bu ddhā nāṃ ma hā yo ga yo gi ni yo ge śva ri khaṃ ja rī ke svā hā

  百光通照 下第六卷。

  na maḥ sa ma nta bu ddhā nāṃ aṃ

  加持句真言。

  na maḥ sa ma nta bu ddhā nāṃ sa rva thā śiṃ śiṃ traṃ traṃ guṃ guṃ dha raṃ dha raṃ sphā pa ya sphā pa ya bu ddhā sa tya va dha rma sa tya vā ksaṃ gha sa tya ka vā svā ka vā hūṃ hūṃ □da bi de svā hā ṭha sa mā pta ṭha

  书本云。

  长承二年九月一日以御笔本奉书写毕云云件本隆海僧都本云云

  交了

  兴然本

收藏 分享 邀请

路过

雷人

握手

鲜花

鸡蛋
此篇文章已有0人参与评论

请发表评论

全部评论

佛,意思是“觉者”。佛又称如来、应供、正遍知、明行足、善逝、世间解、无上士、调御丈夫、天人师、世尊。佛教重视人类心灵和道德的进步和觉悟... more
联系我们
  • 45-47 Auburndale Lane,Flushing, NY,11358,USA
  • 718-461-1052 (证仁法师)
  • wenmao68@hotmail.com
  • www.xifangju.com
关注我们

扫一扫关注我们

Archiver-手机版-小黑屋- 西方居 - 简体中文- 繁體中文

Copyright © 2000-2017 Metropolitan Buddhist Center All Rights Reserved.