1034 20.P0017 咒五首 (1卷)〖唐 玄奘译〗

2018-9-25 12:31 1370 0
简介
1034 20.P0017 咒五首 (1卷)〖唐 玄奘译〗 大正藏第 20 册 No. 1034 咒五首  No. 1034   咒五首  大唐三藏法师玄奘奉 诏译  能灭众罪千转陀罗尼咒  纳慕曷喇怛那怛喇夜(余贺反)耶( ...

1034 20.P0017 咒五首 (1卷)〖唐 玄奘译〗

大正藏第 20 册 No. 1034 咒五首

  No. 1034 [cf. Nos. 1035, 1036, 901(Fasc. 5)]

  咒五首

  大唐三藏法师玄奘奉 诏译

  能灭众罪千转陀罗尼咒

  纳慕曷喇怛那怛喇夜(余贺反)耶(一余何反)纳慕阿喇耶(二余何反)缚(夫何反)卢枳低湿筏啰耶(三余何反)步地萨埵耶(四余何反)莫诃萨埵耶(五余何反)莫诃迦嚧匿迦耶(六余何反)怛侄他(十)阇曳阇曳(八)阇耶缚(夫诃反)呬你(九)阇逾怛唎(十)羯啰羯啰(十一)末罗末罗(十二)折罗折罗(十三)厕尼厕尼(十四)萨缚羯摩(十五)筏喇拏你谜(十六)薄伽伐底(十七丁履反下同)索诃萨罗伐喇帝(十八)萨缚佛陀(十九)缚(夫何反)卢枳帝(二十)斫刍(二十一)室?怛啰(二十二)揭啰拏(二十三)市吸缚(二十四夫何反)迦耶(二十五)末奴(二十六)毗输达尼(二十七)素啰素啰(二十八)钵啰素啰(二十九)钵啰素啰(三十)萨嚩(夫何反)佛陀(三十一)地瑟耻帝(三十二)莎诃(三十三)达磨驮睹揭鞞(三十四)莎诃(三十五)?婆缚(三十六夫何反)飒缚(夫何反)婆嚩(三十七夫何反)萨缚(夫何反)达磨(三十八)缚(夫何反)蒲达泥(三十九)莎诃(四十)

  六字咒

  纳慕阿利耶(余何反)曼殊室利曳 瓮缚(夫何反)系淡纳莫

  七俱胝佛咒

  纳莫飒多南(去)三藐三勃陀俱胝南(去)怛侄他 唵折丽 主丽准第莎诃

  一切如来随心咒

  纳莫萨缚 怛他阿揭多颉唎达耶(途何反)阿奴揭帝怛侄他瓮屈(居勿反)弄岐(上)尼莎呵

  观自在菩萨随心咒

  南慕曷喇怛那怛逻夜(余贺反)耶(余何反)纳莫阿唎耶(余何反)缚(夫何反)卢枳低湿筏啰耶(余何反)步地萨埵耶(余何反)莫诃萨埵耶(余何反)莫诃迦(去)嚧匿迦(去)耶(余何反)怛侄他瓮多囇咄多囇咄多囇 莎贺

  咒五首

  na mo ra tna tra yā ya na maḥ ā rya va lo ki te śva rā ya bo dhi sa tvā ya ma hā sa tvā ya ma hā kā ru ṇi kā ya ta cya thā ja ye ja ya va hi ni ja yo ta ri ka ra ma ra ca ra kṣi ṇi sa rva ka rmā va ra ṇa ni me bhā ga va ti sa ha sra va rtte sa rva bu ddhā va lo ki te ca kṣa śrū tra gā ṇa ji hva kā ya ma nu vi śu dha ni su ra pra su ra pra su ra sa rva bu ddhā dhi ṣṭi te svā hā dha rmma dhā tu ga rbhe svā hā a bha va sva bha va sa rva dha rmma va vo dha ne svā hā

收藏 分享 邀请

路过

雷人

握手

鲜花

鸡蛋
此篇文章已有0人参与评论

请发表评论

全部评论

佛,意思是“觉者”。佛又称如来、应供、正遍知、明行足、善逝、世间解、无上士、调御丈夫、天人师、世尊。佛教重视人类心灵和道德的进步和觉悟... more
联系我们
  • 45-47 Auburndale Lane,Flushing, NY,11358,USA
  • 718-461-1052 (证仁法师)
  • wenmao68@hotmail.com
  • www.xifangju.com
关注我们

扫一扫关注我们

Archiver-手机版-小黑屋- 西方居 - 简体中文- 繁體中文

Copyright © 2000-2017 Metropolitan Buddhist Center All Rights Reserved.